Original

निशाम्य शान्तां नरदेवकन्यां वनेऽपि शान्तेऽपि च वर्तमानः ।चचाल धैर्यान् मुनिर् ऋष्यषृङ्गः शैलो महीकम्प इवोच्चशृङ्गः ॥ ३४ ॥

Segmented

निशाम्य शान्ताम् नरदेव-कन्याम् वने ऽपि शान्ते ऽपि च वर्तमानः चचाल धैर्यात् मुनिः ऋष्यशृङ्गः शैलो महीकम्प इव उच्च-शृङ्गः

Analysis

Word Lemma Parse
निशाम्य निशामय् pos=vi
शान्ताम् शम् pos=va,g=f,c=2,n=s,f=part
नरदेव नरदेव pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
शान्ते शम् pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
pos=i
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
चचाल चल् pos=v,p=3,n=s,l=lit
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
ऋष्यशृङ्गः ऋष्यशृङ्ग pos=n,g=m,c=1,n=s
शैलो शैल pos=n,g=m,c=1,n=s
महीकम्प महीकम्प pos=n,g=m,c=7,n=s
इव इव pos=i
उच्च उच्च pos=a,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s