Original

तथाङ्गदोऽन्तं तपसोऽपि गत्वा कामाभिभूतो यमुनाम् अगच्छत् ।धीमत्तरं यत्र रहीतरं स सारङ्गजुष्टं जनयां बभूव ॥ ३३ ॥

Segmented

तथा अङ्गदः ऽन्तम् तपसो ऽपि गत्वा काम-अभिभूतः यमुनाम् अगच्छत् धीमत्तरम् यत्र रथीतरम् स सारङ्ग-जुष्टम् जनयांबभूव

Analysis

Word Lemma Parse
तथा तथा pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
ऽन्तम् अन्त pos=n,g=m,c=2,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
ऽपि अपि pos=i
गत्वा गम् pos=vi
काम काम pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
धीमत्तरम् धीमत्तर pos=a,g=m,c=2,n=s
यत्र यत्र pos=i
रथीतरम् रथीतर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सारङ्ग सारङ्ग pos=n,comp=y
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
जनयांबभूव जनय् pos=v,p=3,n=s,l=lit