Original

तथा नृपर्षेर् दिलिपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः ।स्रुचं गृहीत्वा स्रवद् आत्मतेजश् चिक्षेप वह्नाव् असितो यतोऽभूत् ॥ ३२ ॥

Segmented

तथा नृप-ऋषेः दिलीपस्य यज्ञे स्वर्गस्त्रियाम् काश्यप आगत-आस्थः स्रुचम् गृहीत्वा स्रवत्-आत्म-तेजः चिक्षेप वह्नौ असितः यतो ऽभूत्

Analysis

Word Lemma Parse
तथा तथा pos=i
नृप नृप pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
दिलीपस्य दिलीप pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
स्वर्गस्त्रियाम् स्वर्गस्त्री pos=n,g=f,c=7,n=s
काश्यप काश्यप pos=n,g=m,c=1,n=s
आगत आगम् pos=va,comp=y,f=part
आस्थः आस्था pos=n,g=m,c=1,n=s
स्रुचम् स्रुच् pos=n,g=f,c=2,n=s
गृहीत्वा ग्रह् pos=vi
स्रवत् स्रु pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
वह्नौ वह्नि pos=n,g=m,c=7,n=s
असितः असित pos=n,g=m,c=1,n=s
यतो यतस् pos=i
ऽभूत् भू pos=v,p=3,n=s,l=lun