Original

तथाञ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे ।सारस्वतो यत्र सुतोऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता ॥ ३१ ॥

Segmented

तथा अङ्गिराः राग-परीत-चेताः सरस्वतीम् ब्रह्म-सुतः सिषेवे सारस्वतो यत्र सुतो ऽस्य जज्ञे नष्टस्य वेदस्य पुनः प्रवक्ता

Analysis

Word Lemma Parse
तथा तथा pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
राग राग pos=n,comp=y
परीत परी pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
सिषेवे सेव् pos=v,p=3,n=s,l=lit
सारस्वतो सारस्वत pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
सुतो सुत pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
नष्टस्य नश् pos=va,g=m,c=6,n=s,f=part
वेदस्य वेद pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
प्रवक्ता प्रवक्तृ pos=a,g=m,c=1,n=s