Original

द्वैपायनो धर्मपरायञश् च रेमे समं काशिषु वेश्यवध्व ।यया हतोऽभूच् चलनूपुरेञ पादेन विद्युल्लतयेव मेघः ॥ ३० ॥

Segmented

द्वैपायनो धर्म-परायणः च रेमे समम् काशिषु वेश्य-वध्वा यया हतो अभूत् चल-नूपुरेण पादेन विद्युत्-लतया इव मेघः

Analysis

Word Lemma Parse
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
pos=i
रेमे रम् pos=v,p=3,n=s,l=lit
समम् समम् pos=i
काशिषु काशि pos=n,g=m,c=7,n=p
वेश्य वेश्य pos=n,comp=y
वध्वा वधू pos=n,g=f,c=3,n=s
यया यद् pos=n,g=f,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
चल चल pos=a,comp=y
नूपुरेण नूपुर pos=n,g=m,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
विद्युत् विद्युत् pos=n,comp=y
लतया लता pos=n,g=f,c=3,n=s
इव इव pos=i
मेघः मेघ pos=n,g=m,c=1,n=s