Original

स्थितः स दीनः सहकारवीथ्याम् आलीनसंमूर्छितषत्पदायाम् ।भृशं जजृम्भे युगदीर्घबाहुर् ध्यात्वा प्रियां चापम् इवाचकर्ष ॥ ३ ॥

Segmented

स्थितः सः दीनः सहकार-वीथ्याम् आलीन-संमूर्छित-षट्पदायाम् भृशम् जजृम्भे युग-दीर्घ-बाहुः ध्यात्वा प्रियाम् चापम् इव आचकर्ष

Analysis

Word Lemma Parse
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
सः तद् pos=n,g=m,c=1,n=s
दीनः दीन pos=a,g=m,c=1,n=s
सहकार सहकार pos=n,comp=y
वीथ्याम् वीथि pos=n,g=f,c=7,n=s
आलीन आली pos=va,comp=y,f=part
संमूर्छित सम्मूर्छ् pos=va,comp=y,f=part
षट्पदायाम् षट्पद pos=n,g=f,c=7,n=s
भृशम् भृशम् pos=i
जजृम्भे जृम्भ् pos=v,p=3,n=s,l=lit
युग युग pos=n,comp=y
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ध्यात्वा ध्या pos=vi
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
इव इव pos=i
आचकर्ष आकृष् pos=v,p=3,n=s,l=lit