Original

पराशः शापशरस् तहर्षिः कालीं सिषेवे झषगर्भयोनिम् ।सुतोऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्ता ॥ २९ ॥

Segmented

पराशरः शाप-शरः तथा ऋषिः कालीम् सिषेवे झष-गर्भ-योनिम् सुतो ऽस्य यस्याम् सुषुवे महात्मा द्वैपायनो वेद-विभाग-कर्ता

Analysis

Word Lemma Parse
पराशरः पराशर pos=n,g=m,c=1,n=s
शाप शाप pos=n,comp=y
शरः शर pos=n,g=m,c=1,n=s
तथा तथा pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कालीम् काली pos=n,g=f,c=2,n=s
सिषेवे सेव् pos=v,p=3,n=s,l=lit
झष झष pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
योनिम् योनि pos=n,g=f,c=2,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
महात्मा महात्मन् pos=a,g=m,c=1,n=s
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विभाग विभाग pos=n,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s