Original

भेजे श्वपाकीं मुनिर् अक्षमालां कामाद् वैष्ठश् च स सद्वरिष्टः ।यस्यां विवस्वान् इव भूजलादः सुतः प्रसूतोऽस्य कपिञ्जलादः ॥ २८ ॥

Segmented

भेजे श्वपाकीम् मुनिः अक्षमालाम् कामात् वसिष्ठः च स सत्-वरिष्ठः यस्याम् विवस्वान् इव भू-जल-आदः सुतः प्रसूतो ऽस्य कपिञ्जलादः

Analysis

Word Lemma Parse
भेजे भज् pos=v,p=3,n=s,l=lit
श्वपाकीम् श्वपाकी pos=n,g=f,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
अक्षमालाम् अक्षमाला pos=n,g=f,c=2,n=s
कामात् काम pos=n,g=m,c=5,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
भू भू pos=n,comp=y
जल जल pos=n,comp=y
आदः आद pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
कपिञ्जलादः कपिञ्जलाद pos=n,g=m,c=1,n=s