Original

स्त्रीकारणं वैरविषक्तबुद्ध्योर् वैवस्वताग्न्योश् चलितात्मधृत्योः ।बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेद् इहान्यः ॥ २७ ॥

Segmented

स्त्री-कारणम् वैर-विषक्त-बुद्ध्योः वैवस्वत-अग्न्योः चलित-आत्म-धृत्योः बहूनि वर्षाणि बभूव युद्धम् कः स्त्री-निमित्तम् न चलेत् इह अन्यः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
वैर वैर pos=n,comp=y
विषक्त विषञ्ज् pos=va,comp=y,f=part
बुद्ध्योः बुद्धि pos=n,g=m,c=6,n=d
वैवस्वत वैवस्वत pos=n,comp=y
अग्न्योः अग्नि pos=n,g=m,c=6,n=d
चलित चल् pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
धृत्योः धृति pos=n,g=m,c=6,n=d
बहूनि बहु pos=a,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
बभूव भू pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कः pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
pos=i
चलेत् चल् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s