Original

सूर्यः सरण्यूं प्रति जातरागस् तत्प्रीतये तष्ट इति श्रुतं नः ।याम् अश्वभूतोऽश्ववधुं समेत्य यतोऽश्विनौ तौ जनयां बभूव ॥ २६ ॥

Segmented

सूर्यः सरण्यूम् प्रति जात-रागः तद्-प्रीतये तष्ट इति श्रुतम् नः याम् अश्व-भूतः अश्व-वधूम् समेत्य यतो ऽश्विनौ तौ जनयांबभूव

Analysis

Word Lemma Parse
सूर्यः सूर्य pos=n,g=m,c=1,n=s
सरण्यूम् सरण्यू pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
जात जन् pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
प्रीतये प्रीति pos=n,g=f,c=4,n=s
तष्ट तक्ष् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
याम् यद् pos=n,g=f,c=2,n=s
अश्व अश्व pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
अश्व अश्व pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
समेत्य समे pos=vi
यतो यतस् pos=i
ऽश्विनौ अश्विन् pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
जनयांबभूव जनय् pos=v,p=3,n=s,l=lit