Original

कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवान् अहल्याम् ।सत्त्वेन सर्गेञ च तेन हीनः स्त्रीनिर्जितः किं बत मानुषोऽहम् ॥ २५ ॥

Segmented

काम-अभिभूतः हि हिरण्यरेताः स्वाहाम् सिषेवे मघवान् अहल्याम् सत्त्वेन सर्गेण च तेन हीनः स्त्री-निर्जितः किम् बत मानुषो ऽहम्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
हिरण्यरेताः हिरण्यरेतस् pos=n,g=m,c=1,n=s
स्वाहाम् स्वाहा pos=n,g=f,c=2,n=s
सिषेवे सेव् pos=v,p=3,n=s,l=lit
मघवान् मघवन् pos=n,g=,c=1,n=s
अहल्याम् अहल्या pos=n,g=f,c=2,n=s
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
सर्गेण सर्ग pos=n,g=m,c=3,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
बत बत pos=i
मानुषो मानुष pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s