Original

भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः ।जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद् धि नास्मद्विधम् आषिपेयुः ॥ २४ ॥

Segmented

भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः जह्रुः स्त्रियो देव-नृप-ऋषि-संघान् कस्मात् हि ना अस्मद्विधम् आक्षिपेयुः

Analysis

Word Lemma Parse
भावेन भाव pos=n,g=m,c=3,n=s
गर्वेण गर्व pos=n,g=m,c=3,n=s
गतेन गम् pos=va,g=m,c=3,n=s,f=part
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
स्मितेन स्मित pos=n,g=n,c=3,n=s
कोपेन कोप pos=n,g=m,c=3,n=s
मदेन मद pos=n,g=m,c=3,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
जह्रुः हृ pos=v,p=3,n=p,l=lit
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
देव देव pos=n,comp=y
नृप नृप pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
संघान् संघ pos=n,g=m,c=2,n=p
कस्मात् कस्मात् pos=i
हि हि pos=i
ना pos=i
अस्मद्विधम् अस्मद्विध pos=a,g=m,c=2,n=s
आक्षिपेयुः आक्षिप् pos=v,p=3,n=p,l=vidhilin