Original

अस्मै नमोऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय ।शान्तात्मनेऽन्तर्गतमानसाय चङ्क्रम्यमाणाय निरुत्सुकाय ॥ २२ ॥

Segmented

अस्मै नमो ऽस्तु स्थिर-निश्चयाय निवृत्त-कौतूहल-विस्मयाय शान्त-आत्मने अन्तर्गत-मानसाय चङ्क्रम्यमाणाय निरुत्सुकाय

Analysis

Word Lemma Parse
अस्मै इदम् pos=n,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
स्थिर स्थिर pos=a,comp=y
निश्चयाय निश्चय pos=n,g=m,c=4,n=s
निवृत्त निवृत् pos=va,comp=y,f=part
कौतूहल कौतूहल pos=n,comp=y
विस्मयाय विस्मय pos=n,g=m,c=4,n=s
शान्त शम् pos=va,comp=y,f=part
आत्मने आत्मन् pos=n,g=m,c=4,n=s
अन्तर्गत अन्तर्गम् pos=va,comp=y,f=part
मानसाय मानस pos=n,g=m,c=4,n=s
चङ्क्रम्यमाणाय चङ्क्रम् pos=va,g=m,c=4,n=s,f=part
निरुत्सुकाय निरुत्सुक pos=a,g=m,c=4,n=s