Original

पुंस्कोकिलानाम् अविचिन्त्य घोषं वसन्तलक्ष्म्याम् अविचार्य चक्षुः ।शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः ॥ २१ ॥

Segmented

पुंस्कोकिलानाम् अ विचिन्त्य घोषम् वसन्त-लक्ष्म्याम् अ विचार्य चक्षुः शास्त्रम् यथा अभ्यस्यति च एष युक्तः शङ्के प्रिया आकर्षति न अस्य चेतः

Analysis

Word Lemma Parse
पुंस्कोकिलानाम् पुंस्कोकिल pos=n,g=m,c=6,n=p
pos=i
विचिन्त्य विचिन्तय् pos=vi
घोषम् घोष pos=n,g=m,c=2,n=s
वसन्त वसन्त pos=n,comp=y
लक्ष्म्याम् लक्ष्मी pos=n,g=f,c=7,n=s
pos=i
विचार्य विचारय् pos=vi
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
यथा यथा pos=i
अभ्यस्यति अभ्यस् pos=v,p=3,n=s,l=lat
pos=i
एष एतद् pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
प्रिया प्रिय pos=a,g=f,c=1,n=s
आकर्षति आकृष् pos=v,p=3,n=s,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चेतः चेतस् pos=n,g=n,c=2,n=s