Original

बद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुर् एषः ।सक्तः क्व चिन् नाहम् इवैष नूनं शान्तस् तथा तृप्त इवोपविष्टः ॥ २० ॥

Segmented

बुद्ध्वा आसनम् पर्वत-निर्झर-स्थः स्वस्थो यथा ध्यायति भिक्षुः एषः सक्तः क्वचिद् न अहम् इव एष नूनम् शान्तः तथा तृप्त इव उपविष्टः

Analysis

Word Lemma Parse
बुद्ध्वा बुध् pos=vi
आसनम् आसन pos=n,g=n,c=2,n=s
पर्वत पर्वत pos=n,comp=y
निर्झर निर्झर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
यथा यथा pos=i
ध्यायति ध्या pos=v,p=3,n=s,l=lat
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s
सक्तः सञ्ज् pos=va,g=m,c=1,n=s,f=part
क्वचिद् क्वचिद् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इव इव pos=i
एष एतद् pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तृप्त तृप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part