Original

स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः ।यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम ॥ २ ॥

Segmented

स पुष्पमासस्य च पुष्प-लक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः यानीय-भावेन च यौवनस्य विहार-संस्थः न शमम् जगाम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुष्पमासस्य पुष्पमास pos=n,g=m,c=6,n=s
pos=i
पुष्प पुष्प pos=n,comp=y
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
सर्वाभिसारेण सर्वाभिसार pos=n,g=m,c=3,n=s
pos=i
पुष्पकेतोः पुष्पकेतु pos=n,g=m,c=6,n=s
यानीय यानीय pos=a,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
pos=i
यौवनस्य यौवन pos=n,g=n,c=6,n=s
विहार विहार pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
pos=i
शमम् शम pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit