Original

यथैष्य् अनाश्यानविशेषकायां मयीति यन् माम् अवदच् च साश्रु ।पारिप्लवाक्षेण मुखेन बाला तन् मे वचोऽद्यापि मनो रुणद्धि ॥ १९ ॥

Segmented

यथा एषि अन् आश्यान-विशेषकायाम् मयि इति यत् माम् अवदत् च स अश्रु पारिप्लव-अक्षेण मुखेन बाला तत् मे वचो अद्या अपि मनो रुणद्धि

Analysis

Word Lemma Parse
यथा यथा pos=i
एषि pos=v,p=2,n=s,l=lat
अन् अन् pos=i
आश्यान आश्या pos=va,comp=y,f=part
विशेषकायाम् विशेषक pos=n,g=f,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
इति इति pos=i
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अवदत् वद् pos=v,p=3,n=s,l=lan
pos=i
pos=i
अश्रु अश्रु pos=n,g=n,c=2,n=s
पारिप्लव पारिप्लव pos=a,comp=y
अक्षेण अक्ष pos=n,g=n,c=3,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
बाला बाला pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वचो वचस् pos=n,g=n,c=1,n=s
अद्या अद्य pos=i
अपि अपि pos=i
मनो मनस् pos=n,g=n,c=2,n=s
रुणद्धि रुध् pos=v,p=3,n=s,l=lat