Original

अद्यापि तन् मे हृदि वर्तते च यद् दर्पणे व्याकुलिते मया सा ।कृतानृतक्रोधकम् अब्रवीन् मां कथं कृतोऽसीति शठं हसन्ती ॥ १८ ॥

Segmented

अद्या अपि तत् मे हृदि वर्तते च यत् दर्पणे व्याकुलिते मया सा कृत-अनृत-क्रोधकम् अब्रवीत् माम् कथम् कृतो असि इति शठम् हसन्ती

Analysis

Word Lemma Parse
अद्या अद्य pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
यत् यत् pos=i
दर्पणे दर्पण pos=n,g=m,c=7,n=s
व्याकुलिते व्याकुलित pos=a,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अनृत अनृत pos=a,comp=y
क्रोधकम् क्रोधक pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
कथम् कथम् pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
शठम् शठ pos=a,g=n,c=2,n=s
हसन्ती हस् pos=va,g=f,c=1,n=s,f=part