Original

अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विर्गुरुणानुशिष्टः ।सर्वास्व् अवस्थासु लभे न शान्तिं प्रियावियोगाद् इव चक्रवाकः ॥ १७ ॥

Segmented

अहम् गृहीत्वा अपि हि भिक्षु-लिङ्गम् भ्रातृ-ऋषिणा द्विः गुरुणा अनुशिष्टः सर्वासु अवस्थासु लभे न शान्तिम् प्रिया-वियोगात् इव चक्रवाकः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
गृहीत्वा ग्रह् pos=vi
अपि अपि pos=i
हि हि pos=i
भिक्षु भिक्षु pos=n,comp=y
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
द्विः द्विस् pos=i
गुरुणा गुरु pos=n,g=m,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
लभे लभ् pos=v,p=1,n=s,l=lat
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
प्रिया प्रिया pos=n,comp=y
वियोगात् वियोग pos=n,g=m,c=5,n=s
इव इव pos=i
चक्रवाकः चक्रवाक pos=n,g=m,c=1,n=s