Original

ज्ञानं न मे तच् च शमाय यत् स्यान् न चास्ति रौक्ष्यं करुणात्मकोऽस्मि ।कामात्मकश् चास्मि गुरुश् च बुद्धः स्थितोऽन्तरे चक्रगतेर् इवास्मि ॥ १६ ॥

Segmented

ज्ञानम् न मे तत् च शमाय यत् स्यात् न न च अस्ति रौक्ष्यम् करुणा-आत्मकः ऽस्मि काम-आत्मकः च अस्मि गुरुः च बुद्धः स्थितो ऽन्तरे चक्र-गतेः इव अस्मि

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
शमाय शम pos=n,g=m,c=4,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
रौक्ष्यम् रौक्ष्य pos=n,g=n,c=1,n=s
करुणा करुणा pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
काम काम pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
गुरुः गुरु pos=n,g=m,c=1,n=s
pos=i
बुद्धः बुद्ध pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽन्तरे अन्तर pos=n,g=n,c=7,n=s
चक्र चक्र pos=n,comp=y
गतेः गति pos=n,g=f,c=6,n=s
इव इव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat