Original

छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच् चैव सुहृद्बलाच् च ।ज्ञानाच् च रौक्ष्याच् च विना विमोक्तुं न शक्यते स्नेहमयस् तु पाशः ॥ १५ ॥

Segmented

छित्त्वा च भित्त्वा च हि यान्ति तानि स्व-पौरुषात् च एव सुहृद्-बलात् च ज्ञानात् च रौक्ष्यात् च विना विमोक्तुम् न शक्यते स्नेह-मयः तु पाशः

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
pos=i
भित्त्वा भिद् pos=vi
pos=i
हि हि pos=i
यान्ति या pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=2,n=p
स्व स्व pos=a,comp=y
पौरुषात् पौरुष pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
सुहृद् सुहृद् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
pos=i
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
pos=i
रौक्ष्यात् रौक्ष्य pos=n,g=n,c=5,n=s
pos=i
विना विना pos=i
विमोक्तुम् विमुच् pos=vi
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
स्नेह स्नेह pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
तु तु pos=i
पाशः पाश pos=n,g=m,c=1,n=s