Original

तावद् दृढं बन्धनम् अस्ति लोके न दारवं तान्तवम् आयसं वा ।यावद् दृढं बन्धनम् एतद् एव मुखं चल्श्क्षं ललितं च वाक्यम् ॥ १४ ॥

Segmented

तावद् दृढम् बन्धनम् अस्ति लोके न दारवम् तान्तवम् आयसम् वा यावद् दृढम् बन्धनम् एतत् एव मुखम् चल-अक्षम् ललितम् च वाक्यम्

Analysis

Word Lemma Parse
तावद् तावत् pos=i
दृढम् दृढ pos=a,g=n,c=1,n=s
बन्धनम् बन्धन pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
pos=i
दारवम् दारव pos=a,g=n,c=1,n=s
तान्तवम् तान्तव pos=a,g=n,c=1,n=s
आयसम् आयस pos=a,g=n,c=1,n=s
वा वा pos=i
यावद् यावत् pos=i
दृढम् दृढ pos=a,g=n,c=1,n=s
बन्धनम् बन्धन pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
चल चल pos=a,comp=y
अक्षम् अक्ष pos=n,g=n,c=1,n=s
ललितम् लल् pos=va,g=n,c=1,n=s,f=part
pos=i
वाक्यम् वाक्य pos=n,g=n,c=1,n=s