Original

अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च ।त्यक्त्वा प्रियाम् अश्रुमुखीं तपो ये चेरुश् चरिष्यन्ति चरन्ति चैव ॥ १३ ॥

Segmented

अद्य अवगच्छामि सु दुष्करम् ते चक्रुः करिष्यन्ति च कुर्वते च त्यक्त्वा प्रियाम् अश्रु-मुखीम् तपो ये चेरुः चरिष्यन्ति चरन्ति च एव

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
pos=i
त्यक्त्वा त्यज् pos=vi
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
अश्रु अश्रु pos=n,comp=y
मुखीम् मुख pos=a,g=f,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
चेरुः चर् pos=v,p=3,n=p,l=lit
चरिष्यन्ति चर् pos=v,p=3,n=p,l=lrt
चरन्ति चर् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i