Original

स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन ।कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत् तत् ॥ १२ ॥

Segmented

स तत्र भार्या-अरणि-संभवेन वितर्क-धूमेन तमः-शिखेन काम-अग्निना अन्तः हृदि दह्यमानो विहाय धैर्यम् विललाप तत् तत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भार्या भार्या pos=n,comp=y
अरणि अरणि pos=n,comp=y
संभवेन सम्भव pos=n,g=m,c=3,n=s
वितर्क वितर्क pos=n,comp=y
धूमेन धूम pos=n,g=m,c=3,n=s
तमः तमस् pos=n,comp=y
शिखेन शिखा pos=n,g=m,c=3,n=s
काम काम pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
अन्तः अन्तर् pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
दह्यमानो दह् pos=va,g=m,c=1,n=s,f=part
विहाय विहा pos=vi
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s