Original

संरक्तकण्ठैश् च विनीलकण्ठैस् तुष्टैः प्रहृष्टैर् अपि चान्यपुष्टैः ।लेलिह्यमानैश् च मधु द्विरेपैः स्वनद्वनं तस्य मनो नुनोद ॥ ११ ॥

Segmented

संरक्त-कण्ठैः च विनील-कण्ठैः तुष्टैः प्रहृष्टैः अपि च अन्यपुष्टैः लेलिह्यमानैः च मधु द्विरेफैः स्वनत् वनम् तस्य मनो नुनोद

Analysis

Word Lemma Parse
संरक्त संरञ्ज् pos=va,comp=y,f=part
कण्ठैः कण्ठ pos=n,g=m,c=3,n=p
pos=i
विनील विनील pos=a,comp=y
कण्ठैः कण्ठ pos=n,g=m,c=3,n=p
तुष्टैः तुष् pos=va,g=m,c=3,n=p,f=part
प्रहृष्टैः प्रहृष् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
pos=i
अन्यपुष्टैः अन्यपुष्ट pos=n,g=m,c=3,n=p
लेलिह्यमानैः लेलिह् pos=va,g=m,c=3,n=p,f=part
pos=i
मधु मधु pos=n,g=n,c=2,n=s
द्विरेफैः द्विरेफ pos=n,g=m,c=3,n=p
स्वनत् स्वन् pos=va,g=n,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=2,n=s
नुनोद नुद् pos=v,p=3,n=s,l=lit