Original

गन्धं वसन्तोऽपि च गन्धपर्णा गन्धर्ववेष्या इव गन्धपूर्णाः ।तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जह्रुर् हृदयं प्रतेपुः ॥ १० ॥

Segmented

गन्धम् वमन्तो ऽपि च गन्धपर्णा गन्धर्व-वेश्याः इव गन्ध-पूर्णाः तस्य अन्य-चित्तस्य शुच्-आत्मकस्य घ्राणम् न जहुः हृदयम् प्रतेपुः

Analysis

Word Lemma Parse
गन्धम् गन्ध pos=n,g=m,c=2,n=s
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
ऽपि अपि pos=i
pos=i
गन्धपर्णा गन्धपर्ण pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
वेश्याः वेश्या pos=n,g=f,c=1,n=p
इव इव pos=i
गन्ध गन्ध pos=n,comp=y
पूर्णाः पृ pos=va,g=f,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अन्य अन्य pos=n,comp=y
चित्तस्य चित्त pos=n,g=m,c=6,n=s
शुच् शुच् pos=n,comp=y
आत्मकस्य आत्मक pos=a,g=m,c=6,n=s
घ्राणम् घ्राण pos=n,g=n,c=2,n=s
pos=i
जहुः हा pos=v,p=3,n=p,l=lit
हृदयम् हृदय pos=n,g=n,c=2,n=s
प्रतेपुः प्रतप् pos=v,p=3,n=p,l=lit