Original

लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन् न तु चेतसा तत् ।भार्यागतैर् एव मनोवितकैर् जेह्रीयमाणो न ननन्द नन्दः ॥ १ ॥

Segmented

लिङ्गम् ततः शास्तृ-विधि-प्रदिष्टम् गात्रेण बिभ्रन् न तु चेतसा तत् भार्या-गतैः एव मनः-वितर्कैः जेह्रीयमाणो न ननन्द

Analysis

Word Lemma Parse
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
ततः ततस् pos=i
शास्तृ शास्तृ pos=n,comp=y
विधि विधि pos=n,comp=y
प्रदिष्टम् प्रदिश् pos=va,g=n,c=2,n=s,f=part
गात्रेण गात्र pos=n,g=n,c=3,n=s
बिभ्रन् भृ pos=va,g=m,c=1,n=s,f=part
pos=i
तु तु pos=i
चेतसा चेतस् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
भार्या भार्या pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
एव एव pos=i
मनः मनस् pos=n,comp=y
वितर्कैः वितर्क pos=n,g=m,c=3,n=p
जेह्रीयमाणो pos=i
नन्द् pos=v,p=3,n=s,l=lit
ननन्द नन्द pos=n,g=m,c=1,n=s