Original

ताम् अङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे ।विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः ॥ ९ ॥

Segmented

ताम् अङ्गनाम् प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनम् प्रपेदे विवर्ण-वक्त्रा न रराज च आशु विवर्ण-चन्द्रा इव हिम-आगमे द्यौः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अङ्गनाम् अङ्गना pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
pos=i
विप्रलब्धा विप्रलभ् pos=va,g=f,c=1,n=s,f=part
निश्वस्य निश्वस् pos=vi
भूयः भूयस् pos=i
शयनम् शयन pos=n,g=n,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
विवर्ण विवर्ण pos=a,comp=y
वक्त्रा वक्त्र pos=n,g=f,c=1,n=s
pos=i
रराज राज् pos=v,p=3,n=s,l=lit
pos=i
आशु आशु pos=i
विवर्ण विवर्ण pos=a,comp=y
चन्द्रा चन्द्र pos=n,g=f,c=1,n=s
इव इव pos=i
हिम हिम pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
द्यौः दिव् pos=n,g=f,c=1,n=s