Original

सा त्रासयन्ती वलभीपुटस्थान् पारावतान् नूपुरनिस्वनेन ।सोपानकुक्षिङ् प्रससार हर्षाद् भ्रष्टं दुकूलान्तम् अचिन्तयन्ती ॥ ८ ॥

Segmented

सा त्रासयन्ती वलभी-पुट-स्थान् पारावतान् नूपुर-निस्वनेन सोपान-कुक्षिम् प्रससार हर्षाद् भ्रष्टम् दुकूल-अन्तम् अ चिन्तयन्ती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्रासयन्ती त्रासय् pos=va,g=f,c=1,n=s,f=part
वलभी वलभि pos=n,comp=y
पुट पुट pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
पारावतान् पारावत pos=n,g=m,c=2,n=p
नूपुर नूपुर pos=n,comp=y
निस्वनेन निस्वन pos=n,g=m,c=3,n=s
सोपान सोपान pos=n,comp=y
कुक्षिम् कुक्षि pos=n,g=m,c=2,n=s
प्रससार प्रसृ pos=v,p=3,n=s,l=lit
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
भ्रष्टम् भ्रंश् pos=va,g=m,c=2,n=s,f=part
दुकूल दुकूल pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
pos=i
चिन्तयन्ती चिन्तय् pos=va,g=f,c=1,n=s,f=part