Original

तस्याश् च सोपानतलप्रणादं श्रुतैव तूर्णं पुनर् उत्पपात ।प्रीत्या प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना ॥ ७ ॥

Segmented

तस्याः च सोपान-तल-प्रणादम् श्रुत्वा एव तूर्णम् पुनः उत्पपात प्रीत्याम् प्रसक्ता एव च संजहर्ष प्रिय-उपयानम् परिशङ्कमाना

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
सोपान सोपान pos=n,comp=y
तल तल pos=n,comp=y
प्रणादम् प्रणाद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
तूर्णम् तूर्णम् pos=i
पुनः पुनर् pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
प्रीत्याम् प्रीति pos=n,g=f,c=7,n=s
प्रसक्ता प्रसञ्ज् pos=va,g=f,c=1,n=s,f=part
एव एव pos=i
pos=i
संजहर्ष संहृष् pos=v,p=3,n=s,l=lit
प्रिय प्रिय pos=a,comp=y
उपयानम् उपयान pos=n,g=n,c=2,n=s
परिशङ्कमाना परिशङ्क् pos=va,g=f,c=1,n=s,f=part