Original

अथात्र का चित् प्रमदा सबाष्पां तां दुःखितां द्रष्टुम् अनीप्समाना ।प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती ॥ ६ ॥

Segmented

अथा अत्र काचित् प्रमदा स बाष्पाम् ताम् दुःखिताम् द्रष्टुम् अन् ईप्समाना प्रासाद-सोपान-तल-प्रणादम् चकार पद्भ्याम् सहसा रुदन्ती

Analysis

Word Lemma Parse
अथा अथ pos=i
अत्र अत्र pos=i
काचित् कश्चित् pos=n,g=f,c=1,n=s
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
pos=i
बाष्पाम् बाष्प pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
अन् अन् pos=i
ईप्समाना ईप्सय् pos=va,g=f,c=1,n=s,f=part
प्रासाद प्रासाद pos=n,comp=y
सोपान सोपान pos=n,comp=y
तल तल pos=n,comp=y
प्रणादम् प्रणाद pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
सहसा सहस् pos=n,g=n,c=3,n=s
रुदन्ती रुद् pos=va,g=f,c=1,n=s,f=part