Original

इत्य् युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा ।द्रमिडम् अभिमुखी पुरेव रम्भा क्षितिम् अगमत् परिवारिताप्सरोभिः ॥ ४९ ॥

Segmented

इति युवति-जनेन सान्त्व्यमाना हृत-हृदया रमणेन सुन्दरी सा द्रमिडम् अभिमुखी पुरा इव रम्भा क्षितिम् अगमत् परिवारिता अप्सरोभिः

Analysis

Word Lemma Parse
इति इति pos=i
युवति युवति pos=n,comp=y
जनेन जन pos=n,g=m,c=3,n=s
सान्त्व्यमाना सान्त्वय् pos=va,g=f,c=1,n=s,f=part
हृत हृ pos=va,comp=y,f=part
हृदया हृदय pos=n,g=f,c=1,n=s
रमणेन रमण pos=n,g=m,c=3,n=s
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
द्रमिडम् द्रमिड pos=n,g=m,c=2,n=s
अभिमुखी अभिमुख pos=a,g=f,c=1,n=s
पुरा पुरा pos=i
इव इव pos=i
रम्भा रम्भा pos=n,g=f,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
परिवारिता परिवारय् pos=va,g=f,c=1,n=s,f=part
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p