Original

स्याद् अत्र नासौ कुलसत्त्वगोयात् काषायम् आदाय विहास्यतीति ।अनात्मनादाय गृहोन्मुखस्य पुनर् विमोक्तुं क इवास्ति दोषः ॥ ४८ ॥

Segmented

स्यात् अत्र ना असौ कुल-सत्त्व-योगात् काषायम् आदाय विहास्यति इति अनात्मना आदाय गृह-उन्मुखस्य पुनः विमोक्तुम् क इव अस्ति दोषः

Analysis

Word Lemma Parse
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
अत्र अत्र pos=i
ना pos=i
असौ अदस् pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
काषायम् काषाय pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
विहास्यति विहा pos=v,p=3,n=s,l=lrt
इति इति pos=i
अनात्मना अनात्मन् pos=n,g=m,c=3,n=s
आदाय आदा pos=vi
गृह गृह pos=n,comp=y
उन्मुखस्य उन्मुख pos=a,g=m,c=6,n=s
पुनः पुनर् pos=i
विमोक्तुम् विमुच् pos=vi
pos=n,g=m,c=1,n=s
इव इव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
दोषः दोष pos=n,g=m,c=1,n=s