Original

त्वं निर्वृतिं गच्छ नियच्छ बाष्पं तप्ताश्रुमोक्षात् परिरक्ष चक्षुः ।यस् तस्य भावस् त्वयि यश् च रागो न रंस्यते त्वद्विरहात् स धर्मे ॥ ४७ ॥

Segmented

त्वम् निर्वृतिम् गच्छ नियच्छ बाष्पम् तप्त-अश्रु-मोक्षात् परिरक्ष चक्षुः यः तस्य भावः त्वयि यः च रागो न रंस्यते त्वद्-विरहात् स धर्मे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
नियच्छ नियम् pos=v,p=2,n=s,l=lot
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
तप्त तप् pos=va,comp=y,f=part
अश्रु अश्रु pos=n,comp=y
मोक्षात् मोक्ष pos=n,g=m,c=5,n=s
परिरक्ष परिरक्ष् pos=v,p=2,n=s,l=lot
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भावः भाव pos=n,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
रागो राग pos=n,g=m,c=1,n=s
pos=i
रंस्यते रम् pos=v,p=3,n=s,l=lrt
त्वद् त्वद् pos=n,comp=y
विरहात् विरह pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s