Original

अङ्केऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः ।आपत्सु कृच्छ्रास्व् अपि चागतासु त्वां पश्यतस् तस्य भवेन् न दुःखम् ॥ ४६ ॥

Segmented

अङ्के ऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वम् तस्य पार्श्वे यदि तत्र न स्याः आपत्सु कृच्छ्रासु अपि च आगतासु त्वाम् पश्यतः तस्य भवेत् न दुःखम्

Analysis

Word Lemma Parse
अङ्के अङ्क pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
लक्ष्म्या लक्ष्मी pos=n,g=f,c=6,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
निर्वृतः निर्वृत pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
यदि यदि pos=i
तत्र तत्र pos=i
pos=i
स्याः अस् pos=v,p=2,n=s,l=vidhilin
आपत्सु आपद् pos=n,g=f,c=7,n=p
कृच्छ्रासु कृच्छ्र pos=a,g=f,c=7,n=p
अपि अपि pos=i
pos=i
आगतासु आगम् pos=va,g=f,c=7,n=p,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s