Original

ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रम् एव ।त्वया विना स्थास्यति तत्र नासौ सत्त्वाष्रयश् चेतनयेव हीनः ॥ ४५ ॥

Segmented

ब्रवीमि सत्यम् सु विनिश्चितम् मे प्राप्तम् प्रियम् द्रक्ष्यसि शीघ्रम् एव त्वया विना स्थास्यति तत्र ना असौ सत्त्व-आश्रयः चेतनया इव हीनः

Analysis

Word Lemma Parse
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
सु सु pos=i
विनिश्चितम् विनिश्चि pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
प्रियम् प्रिय pos=a,g=m,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
शीघ्रम् शीघ्रम् pos=i
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
विना विना pos=i
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
तत्र तत्र pos=i
ना pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
चेतनया चेतना pos=n,g=f,c=3,n=s
इव इव pos=i
हीनः हा pos=va,g=m,c=1,n=s,f=part