Original

इत्य् एवम् उक्तापि बहुप्रकारं स्नेहात् तया नैव धृतिं चकार ।अथापरा तां मनसोऽनुकूलं कालोपपन्नं प्रणयाद् उवाच ॥ ४४ ॥

Segmented

इति एवम् उक्ता अपि बहु-प्रकारम् स्नेहात् तया ना एव धृतिम् चकार अथ अपरा ताम् मनसो ऽनुकूलम् काल-उपपन्नम् प्रणयात् उवाच

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
बहु बहु pos=a,comp=y
प्रकारम् प्रकार pos=n,g=m,c=2,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
तया तद् pos=n,g=f,c=3,n=s
ना pos=i
एव एव pos=i
धृतिम् धृति pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अपरा अपर pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
ऽनुकूलम् अनुकूल pos=a,g=n,c=2,n=s
काल काल pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit