Original

अथ त्व् इदानीं लडितः सुखेन स्वस्थः फलस्थो व्यस्नान्य् अदृष्त्वा ।वीतस्पृहो धर्मम् अनुप्रपन्नः किं विक्लवे रोदिषि हर्षकाले ॥ ४३ ॥

Segmented

अथ तु इदानीम् लडितः सुखेन स्वस्थः फल-स्थः व्यसनानि अ दृष्ट्वा वीत-स्पृहः धर्मम् अनुप्रपन्नः किम् विक्लवा रोदिषि हर्ष-काले

Analysis

Word Lemma Parse
अथ अथ pos=i
तु तु pos=i
इदानीम् इदानीम् pos=i
लडितः लडित pos=a,g=m,c=1,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
फल फल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
व्यसनानि व्यसन pos=n,g=n,c=2,n=p
pos=i
दृष्ट्वा दृश् pos=vi
वीत वी pos=va,comp=y,f=part
स्पृहः स्पृहा pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुप्रपन्नः अनुप्रपद् pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
विक्लवा विक्लव pos=a,g=f,c=1,n=s
रोदिषि रुद् pos=v,p=2,n=s,l=lat
हर्ष हर्ष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s