Original

अथापि किं चिद् व्यसनं प्रपन्नो मा चैव तद् भूत् सदृशोऽत्र बाष्पः ।अतो विशिष्टं न हि दुःखम् अस्ति कुलोद्गतायाः पतिदेवतायाः ॥ ४२ ॥

Segmented

अथा अपि किंचिद् व्यसनम् प्रपन्नो मा च एव तद् भूत् सदृशो ऽत्र बाष्पः अतो विशिष्टम् न हि दुःखम् अस्ति कुल-उद्गतायाः पति-देवतायाः

Analysis

Word Lemma Parse
अथा अथ pos=i
अपि अपि pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्रपन्नो प्रपद् pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
भूत् भू pos=v,p=3,n=s,l=lun_unaug
सदृशो सदृश pos=a,g=m,c=1,n=s
ऽत्र अत्र pos=i
बाष्पः बाष्प pos=n,g=m,c=1,n=s
अतो अतस् pos=i
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
pos=i
हि हि pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कुल कुल pos=n,comp=y
उद्गतायाः उद्गम् pos=va,g=f,c=6,n=s,f=part
पति पति pos=n,comp=y
देवतायाः देवता pos=n,g=f,c=6,n=s