Original

सा खेदसंस्विन्नललाटकेन निश्वासनीष्पीतविशेषकेण ।चिन्ताचलाक्षेण मुखेन तस्थौ बर्तारम् अन्यत्र विशङ्कमाना ॥ ४ ॥

Segmented

सा खेद-संस्विन्न-ललाटकेन निश्वास-निष्पीत-विशेषकेण चिन्ता-अचल-अक्षेण मुखेन तस्थौ भर्त्तारम् अन्यत्र विशङ्कमाना

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
खेद खेद pos=n,comp=y
संस्विन्न संस्विद् pos=va,comp=y,f=part
ललाटकेन ललाटक pos=n,g=n,c=3,n=s
निश्वास निश्वास pos=n,comp=y
निष्पीत निष्पा pos=va,comp=y,f=part
विशेषकेण विशेषक pos=n,g=n,c=3,n=s
चिन्ता चिन्ता pos=n,comp=y
अचल अचल pos=a,comp=y
अक्षेण अक्ष pos=n,g=n,c=3,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
भर्त्तारम् भर्तृ pos=n,g=m,c=2,n=s
अन्यत्र अन्यत्र pos=i
विशङ्कमाना विशङ्क् pos=va,g=f,c=1,n=s,f=part