Original

राजर्षिवध्वास् तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः ।इक्ष्वाकुवंशे ह्य् अभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ॥ ३९ ॥

Segmented

राज-ऋषि-वध्वाः तव न अनुरूपः धर्म-आश्रिते भर्तरि जातु शोकः इक्ष्वाकु-वंशे हि अभिकाङ्क्षितानि दायाद्य-भूतानि तपोवनानि

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
वध्वाः वधू pos=n,g=f,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अनुरूपः अनुरूप pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आश्रिते आश्रि pos=va,g=m,c=7,n=s,f=part
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
जातु जातु pos=i
शोकः शोक pos=n,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंशे वंश pos=n,g=m,c=7,n=s
हि हि pos=i
अभिकाङ्क्षितानि अभिकाङ्क्ष् pos=va,g=n,c=1,n=p,f=part
दायाद्य दायाद्य pos=n,comp=y
भूतानि भू pos=va,g=n,c=1,n=p,f=part
तपोवनानि तपोवन pos=n,g=n,c=1,n=p