Original

या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च ।सा पृष्ठतस् तां तु समालिलिङ्गे प्रमृह्य चाश्रूणि वचांस्य् उवाच ॥ ३८ ॥

Segmented

या तत्र तासाम् वचसा उपपन्ना मान्या च तस्या वयसा अधिका च सा पृष्ठतस् ताम् तु समालिलिङ्गे प्रमृज्य च अश्रूणि वचांसि उवाच

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
वचसा वचस् pos=n,g=n,c=3,n=s
उपपन्ना उपपद् pos=va,g=f,c=1,n=s,f=part
मान्या मन् pos=va,g=f,c=1,n=s,f=krtya
pos=i
तस्या तद् pos=n,g=f,c=6,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
अधिका अधिक pos=a,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
पृष्ठतस् पृष्ठतस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
समालिलिङ्गे समालिङ्ग् pos=v,p=3,n=s,l=lit
प्रमृज्य प्रमृज् pos=vi
pos=i
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
वचांसि वचस् pos=n,g=n,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit