Original

ताभिर् वृता हर्म्यतलेऽङ्गनाभिश् चिन्तातनुः सा सुतनुर् बभासे ।शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरद्भ्रमध्ये ॥ ३७ ॥

Segmented

ताभिः वृता हर्म्य-तले अङ्गनाभिः चिन्ता-तनुः सा सु तनुः बभासे शतह्रदाभिः परिवेष्टिता इव शशाङ्क-लेखा शरद्-अभ्र-मध्ये

Analysis

Word Lemma Parse
ताभिः तद् pos=n,g=f,c=3,n=p
वृता वृ pos=va,g=f,c=1,n=s,f=part
हर्म्य हर्म्य pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
अङ्गनाभिः अङ्गना pos=n,g=f,c=3,n=p
चिन्ता चिन्ता pos=n,comp=y
तनुः तनु pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सु सु pos=i
तनुः तनु pos=n,g=f,c=1,n=s
बभासे भास् pos=v,p=3,n=s,l=lit
शतह्रदाभिः शतह्रदा pos=n,g=f,c=3,n=p
परिवेष्टिता परिवेष्टय् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
शशाङ्क शशाङ्क pos=n,comp=y
लेखा लेखा pos=n,g=f,c=1,n=s
शरद् शरद् pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s