Original

बाष्पेण ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः ।स्थानानुरूपेण यथाभिमानं निलिल्यिरे ताम् अनु दह्यमानाः ॥ ३६ ॥

Segmented

बाष्पेण ताः क्लिन्न-विषण्ण-वक्त्राः वर्षेण पद्मिन्य इव आर्द्र-पद्माः स्थान-अनुरूपेण यथा अभिमानम् निलिल्यिरे ताम् अनुदह्यमानाः

Analysis

Word Lemma Parse
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
ताः तद् pos=n,g=f,c=1,n=p
क्लिन्न क्लिद् pos=va,comp=y,f=part
विषण्ण विषद् pos=va,comp=y,f=part
वक्त्राः वक्त्र pos=n,g=f,c=1,n=p
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पद्मिन्य पद्मिनी pos=n,g=f,c=1,n=p
इव इव pos=i
आर्द्र आर्द्र pos=a,comp=y
पद्माः पद्म pos=n,g=f,c=1,n=p
स्थान स्थान pos=n,comp=y
अनुरूपेण अनुरूप pos=a,g=n,c=3,n=s
यथा यथा pos=i
अभिमानम् अभिमान pos=n,g=m,c=2,n=s
निलिल्यिरे निली pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
अनुदह्यमानाः अनुदह् pos=va,g=f,c=1,n=p,f=part