Original

तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः ।अन्तर्गृहाद् आरुरुहुर् विमानं त्रासेन किंनर्य इवाद्रिपृष्ठम् ॥ ३५ ॥

Segmented

ताम् चारु-दन्तीम् प्रसभम् रुदन्तीम् संश्रुत्य नार्यः परम-अभितप्ताः अन्तर्गृहात् आरुरुहुः विमानम् त्रासेन किन्नर्य इव अद्रि-पृष्ठम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
चारु चारु pos=a,comp=y
दन्तीम् दन्ती pos=n,g=f,c=2,n=s
प्रसभम् प्रसभम् pos=i
रुदन्तीम् रुद् pos=va,g=f,c=2,n=s,f=part
संश्रुत्य संश्रु pos=vi
नार्यः नारी pos=n,g=f,c=1,n=p
परम परम pos=a,comp=y
अभितप्ताः अभितप् pos=va,g=f,c=1,n=p,f=part
अन्तर्गृहात् अन्तर्गृह pos=n,g=n,c=5,n=s
आरुरुहुः आरुह् pos=v,p=3,n=p,l=lit
विमानम् विमान pos=n,g=n,c=2,n=s
त्रासेन त्रास pos=n,g=m,c=3,n=s
किन्नर्य किंनरी pos=n,g=f,c=1,n=p
इव इव pos=i
अद्रि अद्रि pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s