Original

रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ ।चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम् ॥ ३४ ॥

Segmented

रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ चकार रोषम् विचकार माल्यम् चकर्त वक्त्रम् विचकर्ष वस्त्रम्

Analysis

Word Lemma Parse
रुरोद रुद् pos=v,p=3,n=s,l=lit
मम्लौ म्ला pos=v,p=3,n=s,l=lit
विरुराव विरु pos=v,p=3,n=s,l=lit
जग्लौ ग्ला pos=v,p=3,n=s,l=lit
बभ्राम भ्रम् pos=v,p=3,n=s,l=lit
तस्थौ स्था pos=v,p=3,n=s,l=lit
विललाप विलप् pos=v,p=3,n=s,l=lit
दध्यौ ध्या pos=v,p=3,n=s,l=lit
चकार कृ pos=v,p=3,n=s,l=lit
रोषम् रोष pos=n,g=m,c=2,n=s
विचकार विकृ pos=v,p=3,n=s,l=lit
माल्यम् माल्य pos=n,g=n,c=2,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s