Original

संदृष्य भर्तुश् च विभूषञानि वासांसि वीणाप्रभृतिंश् च लीलाः ।तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद ॥ ३२ ॥

Segmented

संदृश्य भर्तुः च विभूषणानि वासांसि वीणा-प्रभृतीन् च लीलाः तमो विवेश अभिननाद च उच्चैस् पङ्क-अवतीर्णा इव च संससाद

Analysis

Word Lemma Parse
संदृश्य संदृश् pos=vi
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
pos=i
विभूषणानि विभूषण pos=n,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
वीणा वीणा pos=n,comp=y
प्रभृतीन् प्रभृति pos=n,g=m,c=2,n=p
pos=i
लीलाः लीला pos=n,g=f,c=2,n=p
तमो तमस् pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
अभिननाद अभिनद् pos=v,p=3,n=s,l=lit
pos=i
उच्चैस् उच्चैस् pos=i
पङ्क पङ्क pos=n,comp=y
अवतीर्णा अवतृ pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
pos=i
संससाद संसद् pos=v,p=3,n=s,l=lit