Original

विचित्रमृद्वास्तरणेऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डितेऽपि ।रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना ॥ ३१ ॥

Segmented

विचित्र-मृदु-आस्तरणे ऽपि सुप्ता वैडूर्य-वज्र-प्रतिमण्डिते ऽपि रुक्म-अङ्ग-पादे शयने महार्हे न शर्म लेभे परिचेष्टमाना

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
मृदु मृदु pos=a,comp=y
आस्तरणे आस्तरण pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
सुप्ता स्वप् pos=va,g=f,c=1,n=s,f=part
वैडूर्य वैडूर्य pos=n,comp=y
वज्र वज्र pos=n,comp=y
प्रतिमण्डिते प्रतिमण्डय् pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
रुक्म रुक्म pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
पादे पाद pos=n,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
महार्हे महार्ह pos=a,g=n,c=7,n=s
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
परिचेष्टमाना परिचेष्ट् pos=va,g=f,c=1,n=s,f=part