Original

सा चक्रवाक्वीक भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका ।विस्पर्धमानेव विमानसंस्तहिः पारावतैः कूजनलोकण्ठैः ॥ ३० ॥

Segmented

सा चक्रवाकी इव भृशम् चुकूज श्येन-अग्र-पक्ष-क्षत-चक्रवाका विस्पर्धमाना इव विमान-संस्थैः पारावतैः कूजन-लोल-कण्ठैः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
चक्रवाकी चक्रवाकी pos=n,g=f,c=1,n=s
इव इव pos=i
भृशम् भृशम् pos=i
चुकूज कूज् pos=v,p=3,n=s,l=lit
श्येन श्येन pos=n,comp=y
अग्र अग्र pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
क्षत क्षन् pos=va,comp=y,f=part
चक्रवाका चक्रवाक pos=n,g=f,c=1,n=s
विस्पर्धमाना विस्पृध् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
विमान विमान pos=n,comp=y
संस्थैः संस्थ pos=a,g=m,c=3,n=p
पारावतैः पारावत pos=n,g=m,c=3,n=p
कूजन कूजन pos=n,comp=y
लोल लोल pos=a,comp=y
कण्ठैः कण्ठ pos=n,g=m,c=3,n=p