Original

धृतः प्रियेणायम् अभून् ममेति रुक्मत्सरुं दर्पणम् आलिलिङ्गे ।यत्नाच् च विन्यस्ततमालपत्त्रौ रुष्टेव धृष्टं प्रममार्ज गण्डौ ॥ २९ ॥

Segmented

धृतः प्रियेण अयम् अभूत् मम इति रुक्म-त्सरुम् दर्पणम् आलिलिङ्गे यत्नात् च विन्यस्त-तमाल-पत्रौ रुष्टा इव धृष्टम् प्रममार्ज गण्डौ

Analysis

Word Lemma Parse
धृतः धृ pos=va,g=m,c=1,n=s,f=part
प्रियेण प्रिय pos=a,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
मम मद् pos=n,g=,c=6,n=s
इति इति pos=i
रुक्म रुक्म pos=n,comp=y
त्सरुम् त्सरु pos=n,g=m,c=2,n=s
दर्पणम् दर्पण pos=n,g=m,c=2,n=s
आलिलिङ्गे आलिङ्ग् pos=v,p=3,n=s,l=lit
यत्नात् यत्न pos=n,g=m,c=5,n=s
pos=i
विन्यस्त विन्यस् pos=va,comp=y,f=part
तमाल तमाल pos=n,comp=y
पत्रौ पत्त्र pos=n,g=m,c=2,n=d
रुष्टा रुष् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
धृष्टम् धृष् pos=va,g=n,c=2,n=s,f=part
प्रममार्ज प्रमृज् pos=v,p=3,n=s,l=lit
गण्डौ गण्ड pos=n,g=m,c=2,n=d